Hanuman Chalisa in English PDF

Hanuman Chalisa in English PDF
PDF NameHanuman Chalisa in English PDF Download
No. of Pages4
PDF Size318 kb
LanguageEnglish
TagsHanuman Puja
PDF CategoryReligion & Spirituality
Published/UpdatedMarch 22, 2022
Source / Creditsvignanam.org
Uploaded ByMyPdf

Hanuman Chalisa in English PDF Download link is available at bottom of this post. You Can Download Hanuman Chalisa in English PDF Download with just one click.

DOWNLOAD Hanuman Chalisa in English PDF

If you searching for Hanuman Chalisa in English with Meaning PDF for yourself and your family members then you are in right place.

Hanuman Chalisa in English PDF Download

dōhā

śrī guru charaṇa sarōja raja nijamana mukura sudhāri ।
varaṇau raghuvara vimalayaśa jō dāyaka phalachāri ॥
buddhihīna tanujānikai sumirau pavana kumāra ।
bala buddhi vidyā dēhu mōhi harahu kalēśa vikāra ॥

chaupāī

jaya hanumāna jñāna guṇa sāgara ।
jaya kapīśa tihu lōka ujāgara ॥ 1 ॥

rāmadūta atulita baladhāmā ।
añjani putra pavanasuta nāmā ॥ 2 ॥

mahāvīra vikrama bajaraṅgī ।
kumati nivāra sumati kē saṅgī ॥3 ॥

kañchana varaṇa virāja suvēśā ।
kānana kuṇḍala kuñchita kēśā ॥ 4 ॥

hāthavajra au dhvajā virājai ।
kānthē mūñja janēvū sājai ॥ 5॥

śaṅkara suvana kēsarī nandana ।
tēja pratāpa mahājaga vandana ॥ 6 ॥

vidyāvāna guṇī ati chātura ।
rāma kāja karivē kō ātura ॥ 7 ॥

prabhu charitra sunivē kō rasiyā ।
rāmalakhana sītā mana basiyā ॥ 8॥

sūkṣma rūpadhari siyahi dikhāvā ।
vikaṭa rūpadhari laṅka jalāvā ॥ 9 ॥

bhīma rūpadhari asura saṃhārē ।
rāmachandra kē kāja saṃvārē ॥ 10 ॥

lāya sañjīvana lakhana jiyāyē ।
śrī raghuvīra haraṣi uralāyē ॥ 11 ॥

raghupati kīnhī bahuta baḍāyī ।
tuma mama priya bharata sama bhāyī ॥ 12 ॥

sahasra vadana tumharō yaśagāvai ।
asa kahi śrīpati kaṇṭha lagāvai ॥ 13 ॥

sanakādika brahmādi munīśā ।
nārada śārada sahita ahīśā ॥ 14 ॥

yama kubēra digapāla jahāṃ tē ।
kavi kōvida kahi sakē kahāṃ tē ॥ 15 ॥

tuma upakāra sugrīvahi kīnhā ।
rāma milāya rājapada dīnhā ॥ 16 ॥

tumharō mantra vibhīṣaṇa mānā ।
laṅkēśvara bhayē saba jaga jānā ॥ 17 ॥

yuga sahasra yōjana para bhānū ।
līlyō tāhi madhura phala jānū ॥ 18 ॥

prabhu mudrikā mēli mukha māhī ।
jaladhi lāṅghi gayē acharaja nāhī ॥ 19 ॥

durgama kāja jagata kē jētē ।
sugama anugraha tumharē tētē ॥ 20 ॥

rāma duārē tuma rakhavārē ।
hōta na ājñā binu paisārē ॥ 21 ॥

saba sukha lahai tumhārī śaraṇā ।
tuma rakṣaka kāhū kō ḍara nā ॥ 22 ॥

āpana tēja samhārō āpai ।
tīnōṃ lōka hāṅka tē kāmpai ॥ 23 ॥

bhūta piśācha nikaṭa nahi āvai ।
mahavīra jaba nāma sunāvai ॥ 24 ॥

nāsai rōga harai saba pīrā ।
japata nirantara hanumata vīrā ॥ 25 ॥

saṅkaṭa sē hanumāna Chuḍāvai ।
mana krama vachana dhyāna jō lāvai ॥ 26 ॥

saba para rāma tapasvī rājā ।
tinakē kāja sakala tuma sājā ॥ 27 ॥

aura manōradha jō kōyi lāvai ।
tāsu amita jīvana phala pāvai ॥ 28 ॥

chārō yuga pratāpa tumhārā ।
hai prasiddha jagata ujiyārā ॥ 29 ॥

sādhu santa kē tuma rakhavārē ।
asura nikandana rāma dulārē ॥ 30 ॥

aṣṭhasiddhi nava nidhi kē dātā ।
asa vara dīnha jānakī mātā ॥ 31 ॥

rāma rasāyana tumhārē pāsā ।
sadā rahō raghupati kē dāsā ॥ 32 ॥

tumharē bhajana rāmakō pāvai ।
janma janma kē dukha bisarāvai ॥ 33 ॥

anta kāla raghupati purajāyī ।
jahāṃ janma haribhakta kahāyī ॥ 34 ॥

aura dēvatā chitta na dharayī ।
hanumata sēyi sarva sukha karayī ॥ 35 ॥

saṅkaṭa ka(ha)ṭai miṭai saba pīrā ।
jō sumirai hanumata bala vīrā ॥ 36 ॥

jai jai jai hanumāna gōsāyī ।
kṛpā karahu gurudēva kī nāyī ॥ 37 ॥

jō śata vāra pāṭha kara kōyī ।
Chūṭahi bandi mahā sukha hōyī ॥ 38 ॥

jō yaha paḍai hanumāna chālīsā ।
hōya siddhi sākhī gaurīśā ॥ 39 ॥

tulasīdāsa sadā hari chērā ।
kījai nātha hṛdaya maha ḍērā ॥ 40 ॥

dōhā

pavana tanaya saṅkaṭa haraṇa – maṅgaḻa mūrati rūp ।
rāma lakhana sītā sahita – hṛdaya basahu surabhūp ॥

So, don’t delay and download the PDF from the link given below.


You can download the Hanuman Chalisa in English with Meaning PDF the link given below:


Report This: If you have any problem with this pdf such as broken link/copyright material please feel free to contact us.